अनुशासनम् कक्षा आठवीं विषय संस्कृत पाठ 3
अनुशासनम् कक्षा आठवीं विषय संस्कृत अनु उपसर्गपूर्वकम “शास” धातो: अनुशासनम इति शब्द निमितः । अस्य अभिप्रायः शासनानुसरणम् नियमपूर्वकं कार्य वा अतः नियमानां पालनमेव अनुशासनम् । आत्मनियन्त्रण- मेवानुशासनम् । शब्दार्था- आत्मनियन्त्रणम् = अपने को वश में रखना। निर्मितः = बना। अनुवाद…