Category संस्कृत नोट्स

मित्रं प्रति पत्रं कक्षा 8 संस्कृत पाठ 16

मित्रं प्रति पत्रं कक्षा 8 संस्कृत पाठ 16 (1) निम्नांकित प्रश्नों के उत्तर लिखिए – (अ) अस्मिन् पत्रे कस्य शोभावर्णनं वर्तते?अस्मिन् पत्रे रायपुरनगरस्य दीपावल्याः शोभावर्णनं वर्तते। (ब) सूरजः कस्मिन् नगरे निवसति?सूरजः रायपुरनगरे निवसति। (स) जना: स्वगृहाणि आपणान् च केन माध्यमेन…

प्रकृतिर्वेदना कक्षा 8 संस्कृत पाठ 15

प्रकृतिर्वेदना कक्षा 8 संस्कृत (1) निम्नलिखित प्रश्नों के उत्तर संस्कृत भाषा में लिखिए – (क) मयङ्कस्य मनः कथं प्रसीदति ?मयङ्कस्य मनः शीतले जले मन्दे समीरेण च प्रसीदति। (ख) जना: नद्या: जलं कथं दूषयन्ति ?जना: रासायनिकैः अवकरैः नद्या: जलं दूषयन्ति। (ग)…

महर्षि दधीचिः कक्षा 8 संस्कृत पाठ 12

महर्षि दधीचिः कक्षा 8 संस्कृत पाठ 12 भारतीया संस्कृतिः सर्वश्रेष्ठाः संस्कृतिः अस्ति । दानं, दया, समता परोपकारः इत्यादयो गुणाः भारतीयसंस्कृतेः अङ्गानि सन्ति । स्वार्थं परित्यज्य परोपकारार्थं जीवनसमर्पणेन अनेके मुनयः महर्षयः राजानः सामान्यनागरिकाश्च भारतीय संस्कृतिम् अरक्षन् अतएव ते सादरं स्मर्यन्ते ।…

बालगीतम् कक्षा छठवीं विषय संस्कृत पाठ 10

बालगीतम् कक्षा छठवीं विषय संस्कृत पाठ 10 मा कुरु दर्पं मा कुरु गर्वम् । मा भव मानी, मानय सर्वम् । मा भज दैन्यं, मा भज शोकम् । मुदितमना भव मोदय लोकम् ॥ शब्दार्थाः मा = मत, दर्प = अहंकार, भव = बनो, मानी…

मेलापक: कक्षा छठवीं विषय संस्कृत पाठ 9

कक्षा छठवीं विषय संस्कृत पाठ 9 मेलापक: अहमदः – मोहन ! अद्य तु तव वेशः अतीव सुन्दरः अस्ति । मोहन: -अहमद ! किं त्वं न जानासि यद् अद्यं अस्माकं ग्रामे विजयदशम्याः मेलापकः अस्ति। अद्य अहं तत्र गच्छामि । ग्रामस्य अन्ये…

आधुनिकयुगस्य आविष्कारा: कक्षा छठवीं विषय संस्कृत पाठ 8

कक्षा छठवीं विषय संस्कृत पाठ 8 आधुनिकयुगस्य आविष्कारा: 1. शीतलकं यन्त्रम् अधुना विज्ञानेन अति उन्नितः कृतः। तेषु शीतलकं यन्त्र प्रथममस्ति । जनाः अस्य महतीं आवश्यकतां प्रतिगृहम् अनुभवन्ति। ग्रीष्मकाले च अस्य महती उपयोगिता परिलक्ष्यते। शब्दार्था:- ‘अधुना = = अब, अति= बहुत,…

बालक: ध्रुव: कक्षा छठवीं विषय संस्कृत पाठ 7

कक्षा छठवीं विषय संस्कृत पाठ 7 बालक: ध्रुव: पुरा उत्तानपादः नाम एकः राजा आसीत्। तस्य द्वे पल्यौ स्तः एका सुनीति: अपरा च सुरुचिः। राज्ञी सुरुचिः राज्ञोऽतीव प्रियासीत्। उत्तमः नाम तस्याः पुत्रः आसीत्। सुनीतिः राजानं नातिप्रियासीत् तस्याः पुत्रः ध्रुवः आसीत्। शब्दार्था:-…

छत्तीसगढ़ प्रदेश: कक्षा छठवीं विषय संस्कृत पाठ 6

कक्षा छठवीं विषय संस्कृत पाठ 6 छत्तीसगढ़ प्रदेश: भारतः अस्माकं देशः अस्ति। भारतवर्षस्य मध्यदक्षिणभागे छत्तीसगढ़प्रदेशः विराजते। छत्तीसगढ़प्रदेशस्य प्रमुखानदी महानदी अस्ति। सिहावा पर्वतात् उद्भूता महानदी छत्तीसगढ़ प्रदेशस्य पवित्रतमा नदी अस्ति । यस्याः सहायक नदीषु शिवनाथ, हसदो ईब, पैरी, चोक, केलो, उदन्ती…

अन्तरिक्ष ज्ञानं कक्षा 8 संस्कृत पाठ 17

अन्तरिक्ष ज्ञानं कक्षा 8 संस्कृत पाठ 17 (1) नीचे लिखे प्रश्नों के उत्तर संस्कृत में दीजिए – (1) सौरमण्डले कति ग्रहा: सन्ति?सौरमण्डले नव ग्रहा: सन्ति। (2) सूर्य: पृथिवीतः कति गुणितः विस्तृतः अस्ति?सूर्य: पृथिवीतः सहस्त्रं गुणितः विस्तृतः अस्ति। (3) धराया: समीपवर्तिनक्षत्रं…