Admin Panel

Admin Panel

महात्मा गांधी कक्षा सातवीं विषय संस्कृत पाठ 17

महात्मा गांधी कक्षा सातवीं विषय संस्कृत पाठ 17 महात्मागाँधी एक: महापुरुषः आसीत् । सः भारताय अजीवत्। भारताय एव च प्राणान् अत्यजत् । अस्य पूर्ण नाम मोहन दास कर्मचंद गाँधी अस्ति । अस्य जन्म 1869 तमे ख्रीस्ताब्दे अक्टूबर मासस्य द्वितियायां तिथौ…

सूक्तय: कक्षा सातवीं विषय संस्कृत पाठ 19

सूक्तय: कक्षा सातवीं विषय संस्कृत पाठ 19 1.सुखस्य मूलं धर्मः अर्थ -धर्म सुख का मूल (जड़) है। 2. दया धर्मस्य जन्मभूमिः । अर्थ – दया, धर्म की जन्मभूमि है। 3. मुर्खेषु विवादः न कर्तव्यः । अर्थ – मूर्खों के साथ…

संगणक कक्षा सातवीं विषय संस्कृत पाठ 3

संगणक कक्षा सातवीं विषय संस्कृत पाठ 3 सङ्गणकः (कम्प्यूटर ) अभिषेकः – हे! भ्रातः ! तव हस्ते किं अस्ति ? भ्राता – अभिनन्दन पत्रभिदम्। अभिषेकः – कस्य अभिनन्दन पत्रम् । भ्राता – भो ! अनुज ! न जानासि त्वं ।…

श्रृंगऋषेः नगरी कक्षा छठवीं विषय संस्कृत पाठ 11

कक्षा छठवीं विषय संस्कृत पाठ 11 श्रृंगऋषेः नगरी छत्तीसगढ़राजस्य पूर्वदिशि धमतरीजिलार्न्र्गतं सिहावा- नगरी विद्यते। पर्वतस्य सघन गुहाभिः विविधैः मठै: च आच्छादिता इयं नगरी प्रसिद्धा। पर्वस्योपरिभागे श्रृंग्ड़िऋिषेः आश्रमः अस्ति । श्रृंङ्गिऋषेः धर्मपत्नी शान्तादेवी अपि अस्मिन् पर्वते विराजते। शब्दार्था:- पूर्वदिशि = पूर्व…

छत्तीसगढराज्यस्य धार्मिकस्थलानि कक्षा छठवीं विषय संस्कृत पाठ 17

छत्तीसगढराज्यस्य धार्मिकस्थलानि कक्षा छठवीं विषय संस्कृत पाठ 17 छत्तीसगढ़ राज्यस्य अनेकानि धार्मिकस्थानानि सन्ति। अभिलेखै: ज्ञायते यत् रायपुरं धार्मिक महत्वस्य स्थलम् आसीत् । रायपुरनगरे अनेके देवालयाः विद्यन्ते। यथा दूधाधारी, शीतलामाता, महामाया, बुढ़ेश्वर महादेव मन्दिराणि प्राचीनानि सन्ति राजिमग्रामे कुलेश्वरमहादेवराजीवलोचनयोः द्वौ देवालयौ अति…

अस्माकम् आहार: कक्षा छठवीं विषय संस्कृत पाठ 12

अस्माकम् आहार: कक्षा छठवीं विषय संस्कृत पाठ 12 अस्मिन् संसारे सर्वे प्राणिनः आहार गृहणन्ति। जीवनरक्षार्थम् आहारस्य अतीव आवश्यकता भवति । मानवस्य आहारः कीदृशः भवेत् इति विषये अस्माकं ऋषयः मुनयः वैद्याश्च उपदिशन्ति यत् बाल्यकालात् वृद्धावस्था पर्यन्तं अस्माकम् आहारः सन्तुलितः भवेत्। सद्य…

जयतु छत्तीसगढप्रदेशः खण्ड कक्षा छठवीं विषय संस्कृत पाठ 19 (ब)

जयतु छत्तीसगढप्रदेशः खण्ड कक्षा छठवीं विषय संस्कृत पाठ 19 (ब) जयतु छत्तीसगढ़प्रदेश:जयतु जय-जय भारतम् ।अस्य उत्तरे नर्मदा, दक्षिणे इन्द्रावती राजीवलोचन राजिमे, दन्तेवाड़ायां दन्तेश्वरी।स्थलमल्हारे अति प्रसिद्धं, जयतु जय-जय भारतम्। जयतु छत्तीसगढ़प्रदेशः, जयतु जय-जय भारतम्। शब्दार्था:- जयतु =जय हरे, अस्य =इसके ,उत्तरे= उत्तर में,…

दीपावलिः कक्षा छठवीं विषय संस्कृत पाठ 16

दीपावलिः कक्षा छठवीं विषय संस्कृत पाठ 16 अस्माकं देशस्य नाम भारतवर्षः । एतस्मिन् देशे बहवः धर्मावलम्बिनः निवसन्ति । अतः अत्र अनेके उत्सवाः आयोज्यन्ते । एतेषु उत्सवेषु दीपावलिः अपि विशिष्टः महोत्सवः । अस्य नाम मात्रेण अपि जनानां मनसि आनन्दस्य सञ्चारः भवति…

शोभनम् उपवनम् कक्षा छठवीं विषय संस्कृत पाठ 13

शोभनम् उपवनम् कक्षा छठवीं विषय संस्कृत पाठ 13 इदम् उपवनम् । मनोहरम् इदम् उपवनम्। इयं मल्लिकालता । इते शोभने लते। इमाः हरिताः लताः । इमानि हरितानि पत्राणि इमानि महोहराणि पुष्पाणि ।अयं सरोवरः । तत्र तानि मनोहराणि कमलानि । अयं मयूरः…

वर्षागीतम् (बालगीतम्) कक्षा छठवीं विषय संस्कृत पाठ 15

वर्षागीतम् (बालगीतम्) कक्षा छठवीं विषय संस्कृत पाठ 15 एति एहि रे वर्षा जलधर । ग्रामतडागे नैव बत जलम्। सीदति खिन्नं तटे गोकुलम् ॥ ग्रामनदीयम् खलु जलहीना। व्याकुलिता दृश्यन्ते मीनाः । गृहकूपेषु च न नहि नहि नीरम् ॥हृदयमतो मे जातमधीरम् ! दुःखंदैन्यं सत्वरमपह ॥ 1 ॥ एहि…