Tag Class 7 Sanskrit

पितरं प्रति पत्रम् कक्षा सातवीं विषय संस्कृत पाठ 11

पितरं प्रति पत्रम् कक्षा सातवीं विषय संस्कृत पाठ 11 पूर्व माध्यमिक अभ्यास शाला शंकर नगर, रायपुरम् दिनांङ्ग १५-०४-२०……. पूज्य पितृचरणयो:, सादरं प्रणमामि । अत्र कुशलं तत्रास्तु । भवता प्रेषितं पत्रं मया ह्यः प्राप्तम्। अहं पञ्चशत् रुप्यकाणि कांक्षे अतः धनादेशेन (मनी…

संस्कृत भाषाया: महत्वम् कक्षा सातवीं विषय संस्कृत पाठ 12

संस्कृत भाषाया: महत्वम् कक्षा सातवीं विषय संस्कृत पाठ 12 सर्वासुभाषासु संस्कृत भाषा प्राचीनता भाषा अस्ति । अस्माकं संस्कृति भाषयामेव निहिता। संसारस्य प्राचीनतमाः चत्वारः वेदाः ऋग्वेदः, यजुर्वेदः, सामवेदः, अथर्ववेदश्च संस्कृत भाषायां विद्यन्ते । बाल्मीकिना विरचितं रामायणं प्रथम छन्दोबद्धं महाकाव्यम् अस्ति। अस्मिन्नेव…

सत्सड्गति: कक्षा सातवीं विषय संस्कृत पाठ 13

सत्सड्गति: कक्षा सातवीं विषय संस्कृत पाठ 13 सतां सङगति-सत्सङगतिः कथ्यते । अस्मिन् संसारे यथा सन्जना तथा दुर्जनाः अपि सन्ति । यद्यपि पूर्वजन्मनः गुणदोषौ अपि मनुष्ये जन्मना आगच्छतः। तथापि नहि कोऽपि जन: जन्मतः दुर्जनो वा भवति अपितु मानवे संसर्गस्यावि विशेष रूपेण…

श्रवणकुमारस्य कथा कक्षा सातवीं विषय संस्कृत पाठ 14

श्रवणकुमारस्य कथा कक्षा सातवीं विषय संस्कृत पाठ 14 पितृभक्त : श्रवणकुमारः एकः बालकः आसीत् । सः सदा माता पित्रौः सेवां करोति स्म। तस्य पितरौ नेत्र हीनों आस्ताम् । एकदातस्य पितरौ अवदताम्-वत्स! आवां तीर्थयात्रां कर्तुम् इच्छावः । श्रवण कुमारः पित्रौः आज्ञां…

पर्यावरणम् कक्षा सातवीं विषय संस्कृत पाठ 15

पर्यावरणम् कक्षा सातवीं विषय संस्कृत पाठ 15 मनुष्यो यत्र निवसति, यत् खादति यद् वस्त्रं धारयति, यज्जलं पिबति यस्य पवनस्य सेवनं करोति, एतत्सर्वम् पर्यावरणं इति शब्देनाभिधीयते । अधुना पर्यावरणस्य समस्या न केवलं स्वदेशस्य एव समस्त विश्वस्य समस्या वर्तते। यज्जलं यश्च वायुः…

महात्मा गांधी कक्षा सातवीं विषय संस्कृत पाठ 17

महात्मा गांधी कक्षा सातवीं विषय संस्कृत पाठ 17 महात्मागाँधी एक: महापुरुषः आसीत् । सः भारताय अजीवत्। भारताय एव च प्राणान् अत्यजत् । अस्य पूर्ण नाम मोहन दास कर्मचंद गाँधी अस्ति । अस्य जन्म 1869 तमे ख्रीस्ताब्दे अक्टूबर मासस्य द्वितियायां तिथौ…

होलिकोत्सव: कक्षा सातवीं विषय संस्कृत पाठ 18

होलिकोत्सव: कक्षा सातवीं विषय संस्कृत पाठ 18 छत्तीसगढ़ प्रदेशस्य प्रियः उत्सवः होलिकोत्सवः अस्ति। जनाः उत्सवं श्रुत्वैव आनंद अनुभन्ति। छत्तीसगढ़ प्रदेशस्य जनानां इमम् उत्सवं प्रति अतिनिष्ठा लक्ष्यते। अस्माकं प्रदेशे उत्सवाः समायोज्यन्ते । परं होलिकोत्सस्यः वैशिष्टयम् अनुपमेयं अस्ति । होलिकोत्सवः फाल्गुन मासस्य…

सूक्तय: कक्षा सातवीं विषय संस्कृत पाठ 19

सूक्तय: कक्षा सातवीं विषय संस्कृत पाठ 19 1.सुखस्य मूलं धर्मः अर्थ -धर्म सुख का मूल (जड़) है। 2. दया धर्मस्य जन्मभूमिः । अर्थ – दया, धर्म की जन्मभूमि है। 3. मुर्खेषु विवादः न कर्तव्यः । अर्थ – मूर्खों के साथ…

संगणक कक्षा सातवीं विषय संस्कृत पाठ 3

संगणक कक्षा सातवीं विषय संस्कृत पाठ 3 सङ्गणकः (कम्प्यूटर ) अभिषेकः – हे! भ्रातः ! तव हस्ते किं अस्ति ? भ्राता – अभिनन्दन पत्रभिदम्। अभिषेकः – कस्य अभिनन्दन पत्रम् । भ्राता – भो ! अनुज ! न जानासि त्वं ।…