Tag Class 7 Sanskrit

नीतिनवनीतानि कक्षा सातवीं विषय संस्कृत पाठ 16

नीतिनवनीतानि कक्षा सातवीं विषय संस्कृत पाठ 16 1. विद्या ददाति विनयं, विनयात् याति पात्रताम् । पात्रत्वात् धनमाप्नोति धनात् धर्मः ततः सुखम् ॥ शब्दार्था :- ददाति = देती है, विनयं= विनम्रता, पात्रताम् = योग्यता, आप्नोति = प्राप्त होती है, ततः =…

चाणक्यवचनानि कक्षा सातवीं विषय संस्कृत पाठ 5

चाणक्यवचनानि कक्षा सातवीं विषय संस्कृत पाठ 5 1. गुणो भूषयते रूपं शीलं भूषयते कुलम्सिद्धिभूषयते विद्यां भोगे भूषयते धनम्॥ शब्दार्था:- भूषयते = शोभा होती है, कुलम् = वंश (परिवार)की, सिद्धि:= सफलता, भोगो = उपभोग। अर्थ- गुण से रूप की शोभा होती…

गीताऽमृतम् कक्षा सातवीं विषय संस्कृत पाठ 7

गीताऽमृतम् कक्षा सातवीं विषय संस्कृत पाठ 7 1. वासांसि जीर्णानि यथा विहाय,नवानि गृहणति नरोऽवानि पराणि।तथा शरीराणि विहायजीर्णान्यन्यानि संयाति नवानि देही। शब्दार्था: यथा = जिस प्रकार, नरो = मनुष्य, जीर्णानि = पुराने, वासांसि = वस्त्र को, विहाय = त्याग कर, तथा…

परिशिष्टव्याकरणम् कक्षा सातवीं विषय संस्कृत पाठ 20

परिशिष्टव्याकरणम् कक्षा सातवीं विषय संस्कृत पाठ 20 परिशिष्टव्याकरणम् का अर्थ है संस्कृत व्याकरण का वह भाग जिसमें अतिरिक्त जानकारी, नियम, और विशेष विषयों को सम्मिलित किया जाता है। कक्षा सातवीं में संस्कृत व्याकरण के इस खंड में निम्नलिखित विषयों का…

प्रयाणगीतं कक्षा सातवीं विषय संस्कृत पाठ 1

प्रयाणगीतं कक्षा सातवीं विषय संस्कृत पाठ 1 चन्दनतुल्या भारतभूमिस्तपस्थली ग्रामो ग्रामः।बाला बाला देवी प्रतिमा वत्सोवत्सः श्रीरामः ॥मन्दिरवत् पावनं शरीरसर्वो मानव उपकारी।सिंहा इह खेलनका जाता गौरिह पूज्या जनयित्री ॥इह प्रभाते शङ्कध्वानः सायं सङ्गीतस्वान् ।बाला बाला देवी प्रतिमा वत्सोवत्सः श्रीरामः ॥ शब्दार्था:-…

छत्तीसगढ़स्य पर्वाणि कक्षा सातवीं विषय संस्कृत पाठ 2

छत्तीसगढ़स्य पर्वाणि कक्षा सातवीं विषय संस्कृत पाठ 1 मानवजीवने उत्सवानां महत्वं सर्वविदित मेव। छत्तीसगढ़ राज्ये बहवः उत्सवाः प्रचलिताः तेषु ‘हरेली’, ‘तीजा’, ‘जवारा’, ‘जेठौनी’, ‘छेरछेरा पुन्नी’ इत्यादयः मुख्याः सन्ति । एतेषु – शब्दार्थाः – सर्व=सभी, विदितमेव = परिचित ही हैं, बहवः…

रायपुरनगरम् कक्षा सातवीं विषय संस्कृत पाठ 4

रायपुरनगरम् कक्षा सातवीं विषय संस्कृत पाठ 4 इदं अस्माकं रायपुर नगरं खारून नद्याः तटे रायपुरं अस्ति छत्तीसगढ़ प्रदेशस्य राजधानी रायपुरनगर अस्ति अस्य नगरस्य महत्वं प्राचीनकालादेव वर्तते इयं नगरी तडागानां नगरी इति कथ्यते। अत्र अष्टादशाधिकाः तडागाः सन्ति। अत्र अति प्राचीन खो…

ईदमहोत्सव: कक्षा सातवीं विषय संस्कृत पाठ 6

ईदमहोत्सव: कक्षा सातवीं विषय संस्कृत पाठ 6 (याकूब:, सलीम:, सलमा च इति त्रीणि मित्राणि गगनोन्मुखानि भूत्वा सायं द्रुष्टुं चेष्टन्ते । यतः हि ईदस्य चंद्रदर्शन नातीव सरलं।) याकूब: – अद्य चन्द्रस्य दर्शनं जातम् श्वः एव ईदस्य महोत्सवो भविष्यति । सलीम :…

आदर्श छात्र: कक्षा सातवीं विषय संस्कृत पाठ 9

आदर्श छात्र: कक्षा सातवीं विषय संस्कृत पाठ 9 कृष्णवस्त्रमयं दण्डमंडित, छत्रं दक्षिण हस्ते निधाय अध्यापकः सप्तम्यां कक्षायां प्रविशति, छात्रान् प्रति प्रश्नं करोति । अध्यापकः • भो भोः छात्राः ! दक्षिण हस्ते इदं किं विधते ? छात्रा: – मान्याः गुरुवर्याः! भवतां…

छत्तीसगढ़स्य लोकभाषा: कक्षा सातवीं विषय संस्कृत पाठ 10

छत्तीसगढ़स्य लोकभाषा: कक्षा सातवीं विषय संस्कृत पाठ 10 छत्तीसगढ़ प्रदेश: लोकगीत नृत्य लोकभाषाणां संगम स्थलमस्ति । लोकसंस्कृतेः दृष्ट्या सत्यं शिवं सुन्दरम् इत्युक्ते अस्म राजस्य प्रखर अभिव्यक्तिं प्रदर्शयति । छत्तीसगढ़ राज्यस्य उत्तरदिशि झारखण्डप्रदेशः दक्षिणदिशि आंध्रप्रदेशः पूर्व दिशि । उड़ीसा प्रदेशः पश्चिम…